Skip to content

Latest commit

 

History

History
45 lines (23 loc) · 1.81 KB

328.md

File metadata and controls

45 lines (23 loc) · 1.81 KB

328

以 इ, उ, ई, ऊ 收尾的名词变格(针对 Stenzler 65-74 的练习例句)。


धर्मस्य त्वरिता गतिः ॥ १ ॥

उपदेशो मूर्खाणां प्रकोपाय न शान्तये ॥ २ ॥

शात्रौ सान्त्वं प्रतीकारः ॥ ३ ॥

वृथा वृष्टिः समुद्रस्य भोजनं वृथा ॥ ४ ॥

संपत्तेश्च विपत्तेश्च दैवमेव कारणम् ॥ ५ ॥

वह्निरेव वह्नेर्भेषजम् ॥ ६ ॥

शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ॥ ७ ॥

धर्मेण हीनः पशुभिः समानाः ॥ ८ ॥

वृश्वस्य तरुणी विषम् ॥ ९ ॥

न नार्यो विनेर्ष्यया ॥ १० ॥

असंतोषः श्रियो मूलम् ॥ ११ ॥

स्त्रियो निसर्गादेव पण्डिताः ॥ १२ ॥

चला लक्ष्मीश्चलाः प्राणाः ॥ १३ ॥

नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ १४ ॥

गद्यं कवीनां निकषं वदन्ति ॥ १५ ॥

附加练习:

समानमूर्वं नद्यः पृणन्ति ॥ १६ ॥

वुमार्यामित्याह ॥ १७ ॥

त्वामग्ने विप्रा वर्धन्ति ॥ १८ ॥

अग्निर्विभ्राजते घृतैः ॥ १९ ॥